वांछित मन्त्र चुनें

स न॒ इन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्य॑: । व॒रि॒वो॒वित्परि॑ स्रव ॥

अंग्रेज़ी लिप्यंतरण

sa na indrāya yajyave varuṇāya marudbhyaḥ | varivovit pari srava ||

पद पाठ

सः । नः॒ । इन्द्रा॑य । यज्य॑वे । वरु॑णाय । म॒रुत्ऽभ्यः॑ । व॒रि॒वः॒ऽवित् । परि॑ । स्र॒व॒ ॥ ९.६१.१२

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:12 | अष्टक:7» अध्याय:1» वर्ग:20» मन्त्र:2 | मण्डल:9» अनुवाक:3» मन्त्र:12


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) वह कर्मयोगी (वरिवोवित्) सम्पूर्ण धनों का प्रापयिता आप (नः) हमारे (यज्यवे) प्रशंसनीय (इन्द्राय वरुणाय मरुद्भ्यः) तैजस जलीय तथा वायवीय पदार्थों की सिद्धि के लिये (परिस्रव) उद्यत होवें ॥१२॥
भावार्थभाषाः - अग्नि तथा जलादि सब पदार्थ कर्मयोगी पुरुषों के द्वारा सब प्रकार के सुखो को उत्पन्न करते हैं ॥१२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) स कर्मयोगी (वरिवोवित्) समस्तधनप्रापको भवान् (नः) अस्माकं (यज्यवे) प्रशंसनीयानां (इन्द्राय वरुणाय मरुद्भ्यः) तैजसजलीयवायवीयपदार्थानां संसिद्धये (परिस्रव)   उद्यतो भवतु ॥१२॥